वांछित मन्त्र चुनें

इ॒हैवैधि॒ माप॑ च्योष्ठा॒: पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥

अंग्रेज़ी लिप्यंतरण

ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ | indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya ||

पद पाठ

इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठाः॒ । पर्व॑तःऽइव । अवि॑ऽचाचलिः । इन्द्र॑ऽइव । इ॒ह । ध्रु॒वः । ति॒ष्ठ॒ । इ॒ह । रा॒ष्ट्रम् । ऊँ॒ इति॑ । धा॒र॒य॒ ॥ १०.१७३.२

ऋग्वेद » मण्डल:10» सूक्त:173» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:31» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इह-एव) इस राष्ट्र में ही (एधि) स्वामी होकर हे राजन् ! वर्त्तमान हो (मा-अप च्योष्ठाः) तू  राजपद से च्युत नहीं होगा (पर्वतः-इव) पर्वत के समान (अविचाचलिः) अत्यन्त अविचलित हो (इन्द्रः-इव) ऐश्वर्यवान् परमेश्वर के समान (इह ध्रुवः तिष्ठ) यहाँ-इस राष्ट्र में स्थिर रह (इह राष्ट्रम्-उ धारय) इस राजसूययज्ञ के अवसर पर प्रजाजनों के समक्ष राष्ट्र को धारण कर ॥२॥
भावार्थभाषाः - राजा को चाहिये कि वह राष्ट्र को दृढ़ता से सँभाले, पर्वत के समान दृढ़ अविचलित रहे, प्रजा का कल्याण सिद्ध करे ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इह-एव-एधि) अस्मिन् राष्ट्रे हि स्वामित्वेन वर्तमानो भव (मा-अपच्योष्ठाः) न त्वं राजपदादपच्युतो भविष्यतीति-आश्वासनम् (पर्वतः-इव-अविचाचलिः) पर्वत इवातिशयेनाविचलो भव-भविष्यति (इन्द्रः-इव-इह ध्रुवः-तिष्ठ) ऐश्वर्यवान् परमेश्वर इवास्मिन् राष्ट्रे ध्रुवः स्थिरो भव (इह राष्ट्रम्-उ धारय) अस्मिन् राजसूयप्रसङ्गे प्रजानां समक्षे राष्ट्रं खलु धारय ॥२॥